Chapter 7: Srotas
![[Palm Leaf Manuscript]](images/advaita-samkhya-sutras(1x).jpg)
“The Stream”
7.1
परमार्थतस्
जगद्
एव
स्पन्दो
निर्गुणब्रह्मणः
॥ ७.१ ॥
paramārthatas
jagad
eva
spando
nirguṇabrahmaṇaḥ
‖ 7.1 ‖
~~~
paramārthatas: in truth; jagat: universe; eva: thus; spandaḥ: vibration; nirguṇa-brahmaṇaḥ: of the unqualified + source
“In truth, the universe is merely the vibration of the unqualified source.”
7.2
निर्गुणब्रह्म
महासागरो
दशगुणोऽभिन्नस्रोतोऽवस्थाणाम्
॥ ७.२ ॥
nirguṇabrahma
mahāsāgaro
daśaguṇo’bhinnasroto’vasthāṇām
‖ 7.2 ‖
~~~
nirguṇa-brahma: unqualified + source; mahāsāgaraḥ: ocean; dasaguṇaḥ: ten strings; abhinna-srotaḥ: unbroken + stream; avasthānām: of states
“The unqualified source is the great ocean, and the ten strings are an unbroken stream of states.”
7.3
स्रोतः
क्षुरस्य
धारा
॥ ७.३ ॥
srotaḥ
kṣurasya
dhārā
‖ 7.3 ‖
~~~
srotaḥ: stream; kṣurasya: of the razor; dhārā: edge
“The stream is the razor’s edge.”
7.4
उदयः
स्रोतसानुभवो
नेतिनेति
॥ ७.४ ॥
udayaḥ
srotasānubhavo
netineti
‖ 7.4 ‖
~~~
udayaḥ: ascent; srotasā: through the stream; anubhavaḥ: experience; neti-neti: not this + not that
“The ascent through the stream is the experience of ‘not this, not that’.”
7.5
तमोरजोसत्त्वानि
जाग्रत्स्वप्नस्पष्टावस्थाः
॥ ७.५ ॥
tamorajosattvāni
jāgratsvapnaspaṣṭāvasthāḥ
‖ 7.5 ‖
~~~
tamas-rajas-sattvāni: physics + emotion + mind; jāgrat-svapna-spaṣṭa-avasthāḥ: waking + dream + lucid + states
“Physics, emotion, and mind are the waking, dream, and lucid states.”
7.6
जीवः
सुषुप्त्यवस्था
यद्
बुध्या
॥ ७.६ ॥
jīvaḥ
suṣuptyavasthā
yad
budhyā
‖ 7.6 ‖
~~~
jīvaḥ: soul; suṣupti-avasthā: deep sleep + state; yat: which; budhyā: to be awakened
“The soul is the deep sleep state, which is to be awakened.”
7.7
चिदानन्दसन्ति
साक्षीदैवतुरीयावस्थाः
॥ ७.७ ॥
cidānandasanti
sākṣīdaivaturīyāvasthāḥ
‖ 7.7 ‖
~~~
cit-ānanda-santi: consciousness + bliss + existence; sākṣī-daiva-turīya-avasthāḥ: witness + divine + fourth + states
“Consciousness, bliss, and existence are the witness, divine, and fourth states.”
7.8
एतद्
अप्रधानसप्तकं
शब्दस्रोतः
संसारस्य
॥ ७.८ ॥
etad
apradhānasaptakaṃ
śabdasrotaḥ
saṃsārasya
‖ 7.8 ‖
~~~
etat: this; apradhāna-saptakam: minor + heptad; śabda-srotaḥ: sound + current; saṃsārasya: of transmigration
“This minor heptad is the sound-current of transmigration.”
7.9
तुरीयातीतम्
प्रकृतीश्वरपुरुषाः
शरीरयोगकोशावस्थाः
॥ ७.९ ॥
turīyātītam
prakṛtīśvarapuruṣāḥ
śarīrayogakośāvasthāḥ
‖ 7.9 ‖
~~~
turīyātītam: beyond the fourth state; prakṛti-īśvara-puruṣāḥ: nature + oversoul + spirit; śarīra-yoga-kośa-avasthāḥ: body + union + sheath + states
“Beyond the fourth state, nature, the oversoul, and spirit are the body, union, and sheath states.”
7.10
तत्
प्रधानत्रयं
निःशब्दस्रोतो
निर्वाणस्य
॥ ७.१० ॥
tat
pradhānatrayaṃ
niḥśabdasroto
nirvāṇasya
‖ 7.10 ‖
~~~
tat: that; pradhāna-trayam: major + triad; niḥśabda-srotaḥ: silent + current; nirvāṇasya: of cessation
“That major triad is the silent current of cessation.”
7.11
परिनिर्वाणं
अद्वैतावस्थालक्षणाचिन्त्याव्यपदेश्यकैवल्यम्
॥ ७.११ ॥
parinirvāṇaṃ
advaitāvasthālakṣaṇācintyāvyapadeśyakaivalyam
‖ 7.11 ‖
~~~
parinirvāṇam: beyond cessation; advaita-avasthā: non-dual + state; alakṣaṇa-acintya-avyapadeśya-kaivalyam: indistinguishable + unthinkable + indescribable + isolation
“Beyond cessation, the non-dual state is indistinguishable, unthinkable, and indescribable isolation.”
7.12
तत्
त्वम्
असि
॥ ७.१२ ॥
tat
tvam
asi
‖ 7.12 ‖
~~~
tat: that; tvam: thou; asi: art
“Thou art that.”